Declension table of brādhnāyanya

Deva

MasculineSingularDualPlural
Nominativebrādhnāyanyaḥ brādhnāyanyau brādhnāyanyāḥ
Vocativebrādhnāyanya brādhnāyanyau brādhnāyanyāḥ
Accusativebrādhnāyanyam brādhnāyanyau brādhnāyanyān
Instrumentalbrādhnāyanyena brādhnāyanyābhyām brādhnāyanyaiḥ
Dativebrādhnāyanyāya brādhnāyanyābhyām brādhnāyanyebhyaḥ
Ablativebrādhnāyanyāt brādhnāyanyābhyām brādhnāyanyebhyaḥ
Genitivebrādhnāyanyasya brādhnāyanyayoḥ brādhnāyanyānām
Locativebrādhnāyanye brādhnāyanyayoḥ brādhnāyanyeṣu

Compound brādhnāyanya -

Adverb -brādhnāyanyam -brādhnāyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria