Declension table of ?bodhyagītā

Deva

FeminineSingularDualPlural
Nominativebodhyagītā bodhyagīte bodhyagītāḥ
Vocativebodhyagīte bodhyagīte bodhyagītāḥ
Accusativebodhyagītām bodhyagīte bodhyagītāḥ
Instrumentalbodhyagītayā bodhyagītābhyām bodhyagītābhiḥ
Dativebodhyagītāyai bodhyagītābhyām bodhyagītābhyaḥ
Ablativebodhyagītāyāḥ bodhyagītābhyām bodhyagītābhyaḥ
Genitivebodhyagītāyāḥ bodhyagītayoḥ bodhyagītānām
Locativebodhyagītāyām bodhyagītayoḥ bodhyagītāsu

Adverb -bodhyagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria