Declension table of ?bodhyaṅgavatī

Deva

FeminineSingularDualPlural
Nominativebodhyaṅgavatī bodhyaṅgavatyau bodhyaṅgavatyaḥ
Vocativebodhyaṅgavati bodhyaṅgavatyau bodhyaṅgavatyaḥ
Accusativebodhyaṅgavatīm bodhyaṅgavatyau bodhyaṅgavatīḥ
Instrumentalbodhyaṅgavatyā bodhyaṅgavatībhyām bodhyaṅgavatībhiḥ
Dativebodhyaṅgavatyai bodhyaṅgavatībhyām bodhyaṅgavatībhyaḥ
Ablativebodhyaṅgavatyāḥ bodhyaṅgavatībhyām bodhyaṅgavatībhyaḥ
Genitivebodhyaṅgavatyāḥ bodhyaṅgavatyoḥ bodhyaṅgavatīnām
Locativebodhyaṅgavatyām bodhyaṅgavatyoḥ bodhyaṅgavatīṣu

Compound bodhyaṅgavati - bodhyaṅgavatī -

Adverb -bodhyaṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria