Declension table of ?bodhyaṅga

Deva

NeuterSingularDualPlural
Nominativebodhyaṅgam bodhyaṅge bodhyaṅgāni
Vocativebodhyaṅga bodhyaṅge bodhyaṅgāni
Accusativebodhyaṅgam bodhyaṅge bodhyaṅgāni
Instrumentalbodhyaṅgena bodhyaṅgābhyām bodhyaṅgaiḥ
Dativebodhyaṅgāya bodhyaṅgābhyām bodhyaṅgebhyaḥ
Ablativebodhyaṅgāt bodhyaṅgābhyām bodhyaṅgebhyaḥ
Genitivebodhyaṅgasya bodhyaṅgayoḥ bodhyaṅgānām
Locativebodhyaṅge bodhyaṅgayoḥ bodhyaṅgeṣu

Compound bodhyaṅga -

Adverb -bodhyaṅgam -bodhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria