Declension table of ?bodhivṛkṣa

Deva

MasculineSingularDualPlural
Nominativebodhivṛkṣaḥ bodhivṛkṣau bodhivṛkṣāḥ
Vocativebodhivṛkṣa bodhivṛkṣau bodhivṛkṣāḥ
Accusativebodhivṛkṣam bodhivṛkṣau bodhivṛkṣān
Instrumentalbodhivṛkṣeṇa bodhivṛkṣābhyām bodhivṛkṣaiḥ bodhivṛkṣebhiḥ
Dativebodhivṛkṣāya bodhivṛkṣābhyām bodhivṛkṣebhyaḥ
Ablativebodhivṛkṣāt bodhivṛkṣābhyām bodhivṛkṣebhyaḥ
Genitivebodhivṛkṣasya bodhivṛkṣayoḥ bodhivṛkṣāṇām
Locativebodhivṛkṣe bodhivṛkṣayoḥ bodhivṛkṣeṣu

Compound bodhivṛkṣa -

Adverb -bodhivṛkṣam -bodhivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria