Declension table of ?bodhitavya

Deva

NeuterSingularDualPlural
Nominativebodhitavyam bodhitavye bodhitavyāni
Vocativebodhitavya bodhitavye bodhitavyāni
Accusativebodhitavyam bodhitavye bodhitavyāni
Instrumentalbodhitavyena bodhitavyābhyām bodhitavyaiḥ
Dativebodhitavyāya bodhitavyābhyām bodhitavyebhyaḥ
Ablativebodhitavyāt bodhitavyābhyām bodhitavyebhyaḥ
Genitivebodhitavyasya bodhitavyayoḥ bodhitavyānām
Locativebodhitavye bodhitavyayoḥ bodhitavyeṣu

Compound bodhitavya -

Adverb -bodhitavyam -bodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria