Declension table of ?bodhisattvapiṭaka

Deva

NeuterSingularDualPlural
Nominativebodhisattvapiṭakam bodhisattvapiṭake bodhisattvapiṭakāni
Vocativebodhisattvapiṭaka bodhisattvapiṭake bodhisattvapiṭakāni
Accusativebodhisattvapiṭakam bodhisattvapiṭake bodhisattvapiṭakāni
Instrumentalbodhisattvapiṭakena bodhisattvapiṭakābhyām bodhisattvapiṭakaiḥ
Dativebodhisattvapiṭakāya bodhisattvapiṭakābhyām bodhisattvapiṭakebhyaḥ
Ablativebodhisattvapiṭakāt bodhisattvapiṭakābhyām bodhisattvapiṭakebhyaḥ
Genitivebodhisattvapiṭakasya bodhisattvapiṭakayoḥ bodhisattvapiṭakānām
Locativebodhisattvapiṭake bodhisattvapiṭakayoḥ bodhisattvapiṭakeṣu

Compound bodhisattvapiṭaka -

Adverb -bodhisattvapiṭakam -bodhisattvapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria