Declension table of ?bodhisattvapakṣanirdeśa

Deva

MasculineSingularDualPlural
Nominativebodhisattvapakṣanirdeśaḥ bodhisattvapakṣanirdeśau bodhisattvapakṣanirdeśāḥ
Vocativebodhisattvapakṣanirdeśa bodhisattvapakṣanirdeśau bodhisattvapakṣanirdeśāḥ
Accusativebodhisattvapakṣanirdeśam bodhisattvapakṣanirdeśau bodhisattvapakṣanirdeśān
Instrumentalbodhisattvapakṣanirdeśena bodhisattvapakṣanirdeśābhyām bodhisattvapakṣanirdeśaiḥ bodhisattvapakṣanirdeśebhiḥ
Dativebodhisattvapakṣanirdeśāya bodhisattvapakṣanirdeśābhyām bodhisattvapakṣanirdeśebhyaḥ
Ablativebodhisattvapakṣanirdeśāt bodhisattvapakṣanirdeśābhyām bodhisattvapakṣanirdeśebhyaḥ
Genitivebodhisattvapakṣanirdeśasya bodhisattvapakṣanirdeśayoḥ bodhisattvapakṣanirdeśānām
Locativebodhisattvapakṣanirdeśe bodhisattvapakṣanirdeśayoḥ bodhisattvapakṣanirdeśeṣu

Compound bodhisattvapakṣanirdeśa -

Adverb -bodhisattvapakṣanirdeśam -bodhisattvapakṣanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria