Declension table of bodhisattvāvadānakalpalatā

Deva

FeminineSingularDualPlural
Nominativebodhisattvāvadānakalpalatā bodhisattvāvadānakalpalate bodhisattvāvadānakalpalatāḥ
Vocativebodhisattvāvadānakalpalate bodhisattvāvadānakalpalate bodhisattvāvadānakalpalatāḥ
Accusativebodhisattvāvadānakalpalatām bodhisattvāvadānakalpalate bodhisattvāvadānakalpalatāḥ
Instrumentalbodhisattvāvadānakalpalatayā bodhisattvāvadānakalpalatābhyām bodhisattvāvadānakalpalatābhiḥ
Dativebodhisattvāvadānakalpalatāyai bodhisattvāvadānakalpalatābhyām bodhisattvāvadānakalpalatābhyaḥ
Ablativebodhisattvāvadānakalpalatāyāḥ bodhisattvāvadānakalpalatābhyām bodhisattvāvadānakalpalatābhyaḥ
Genitivebodhisattvāvadānakalpalatāyāḥ bodhisattvāvadānakalpalatayoḥ bodhisattvāvadānakalpalatānām
Locativebodhisattvāvadānakalpalatāyām bodhisattvāvadānakalpalatayoḥ bodhisattvāvadānakalpalatāsu

Adverb -bodhisattvāvadānakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria