Declension table of ?bodhiruci

Deva

MasculineSingularDualPlural
Nominativebodhiruciḥ bodhirucī bodhirucayaḥ
Vocativebodhiruce bodhirucī bodhirucayaḥ
Accusativebodhirucim bodhirucī bodhirucīn
Instrumentalbodhirucinā bodhirucibhyām bodhirucibhiḥ
Dativebodhirucaye bodhirucibhyām bodhirucibhyaḥ
Ablativebodhiruceḥ bodhirucibhyām bodhirucibhyaḥ
Genitivebodhiruceḥ bodhirucyoḥ bodhirucīnām
Locativebodhirucau bodhirucyoḥ bodhiruciṣu

Compound bodhiruci -

Adverb -bodhiruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria