Declension table of ?bodhipariniṣpatti

Deva

FeminineSingularDualPlural
Nominativebodhipariniṣpattiḥ bodhipariniṣpattī bodhipariniṣpattayaḥ
Vocativebodhipariniṣpatte bodhipariniṣpattī bodhipariniṣpattayaḥ
Accusativebodhipariniṣpattim bodhipariniṣpattī bodhipariniṣpattīḥ
Instrumentalbodhipariniṣpattyā bodhipariniṣpattibhyām bodhipariniṣpattibhiḥ
Dativebodhipariniṣpattyai bodhipariniṣpattaye bodhipariniṣpattibhyām bodhipariniṣpattibhyaḥ
Ablativebodhipariniṣpattyāḥ bodhipariniṣpatteḥ bodhipariniṣpattibhyām bodhipariniṣpattibhyaḥ
Genitivebodhipariniṣpattyāḥ bodhipariniṣpatteḥ bodhipariniṣpattyoḥ bodhipariniṣpattīnām
Locativebodhipariniṣpattyām bodhipariniṣpattau bodhipariniṣpattyoḥ bodhipariniṣpattiṣu

Compound bodhipariniṣpatti -

Adverb -bodhipariniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria