Declension table of ?bodhipakṣikā

Deva

FeminineSingularDualPlural
Nominativebodhipakṣikā bodhipakṣike bodhipakṣikāḥ
Vocativebodhipakṣike bodhipakṣike bodhipakṣikāḥ
Accusativebodhipakṣikām bodhipakṣike bodhipakṣikāḥ
Instrumentalbodhipakṣikayā bodhipakṣikābhyām bodhipakṣikābhiḥ
Dativebodhipakṣikāyai bodhipakṣikābhyām bodhipakṣikābhyaḥ
Ablativebodhipakṣikāyāḥ bodhipakṣikābhyām bodhipakṣikābhyaḥ
Genitivebodhipakṣikāyāḥ bodhipakṣikayoḥ bodhipakṣikāṇām
Locativebodhipakṣikāyām bodhipakṣikayoḥ bodhipakṣikāsu

Adverb -bodhipakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria