Declension table of ?bodhipakṣika

Deva

NeuterSingularDualPlural
Nominativebodhipakṣikam bodhipakṣike bodhipakṣikāṇi
Vocativebodhipakṣika bodhipakṣike bodhipakṣikāṇi
Accusativebodhipakṣikam bodhipakṣike bodhipakṣikāṇi
Instrumentalbodhipakṣikeṇa bodhipakṣikābhyām bodhipakṣikaiḥ
Dativebodhipakṣikāya bodhipakṣikābhyām bodhipakṣikebhyaḥ
Ablativebodhipakṣikāt bodhipakṣikābhyām bodhipakṣikebhyaḥ
Genitivebodhipakṣikasya bodhipakṣikayoḥ bodhipakṣikāṇām
Locativebodhipakṣike bodhipakṣikayoḥ bodhipakṣikeṣu

Compound bodhipakṣika -

Adverb -bodhipakṣikam -bodhipakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria