Declension table of ?bodhipakṣika

Deva

MasculineSingularDualPlural
Nominativebodhipakṣikaḥ bodhipakṣikau bodhipakṣikāḥ
Vocativebodhipakṣika bodhipakṣikau bodhipakṣikāḥ
Accusativebodhipakṣikam bodhipakṣikau bodhipakṣikān
Instrumentalbodhipakṣikeṇa bodhipakṣikābhyām bodhipakṣikaiḥ bodhipakṣikebhiḥ
Dativebodhipakṣikāya bodhipakṣikābhyām bodhipakṣikebhyaḥ
Ablativebodhipakṣikāt bodhipakṣikābhyām bodhipakṣikebhyaḥ
Genitivebodhipakṣikasya bodhipakṣikayoḥ bodhipakṣikāṇām
Locativebodhipakṣike bodhipakṣikayoḥ bodhipakṣikeṣu

Compound bodhipakṣika -

Adverb -bodhipakṣikam -bodhipakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria