Declension table of ?bodhipakṣadharma

Deva

MasculineSingularDualPlural
Nominativebodhipakṣadharmaḥ bodhipakṣadharmau bodhipakṣadharmāḥ
Vocativebodhipakṣadharma bodhipakṣadharmau bodhipakṣadharmāḥ
Accusativebodhipakṣadharmam bodhipakṣadharmau bodhipakṣadharmān
Instrumentalbodhipakṣadharmeṇa bodhipakṣadharmābhyām bodhipakṣadharmaiḥ bodhipakṣadharmebhiḥ
Dativebodhipakṣadharmāya bodhipakṣadharmābhyām bodhipakṣadharmebhyaḥ
Ablativebodhipakṣadharmāt bodhipakṣadharmābhyām bodhipakṣadharmebhyaḥ
Genitivebodhipakṣadharmasya bodhipakṣadharmayoḥ bodhipakṣadharmāṇām
Locativebodhipakṣadharme bodhipakṣadharmayoḥ bodhipakṣadharmeṣu

Compound bodhipakṣadharma -

Adverb -bodhipakṣadharmam -bodhipakṣadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria