Declension table of ?bodhinyāsa

Deva

MasculineSingularDualPlural
Nominativebodhinyāsaḥ bodhinyāsau bodhinyāsāḥ
Vocativebodhinyāsa bodhinyāsau bodhinyāsāḥ
Accusativebodhinyāsam bodhinyāsau bodhinyāsān
Instrumentalbodhinyāsena bodhinyāsābhyām bodhinyāsaiḥ bodhinyāsebhiḥ
Dativebodhinyāsāya bodhinyāsābhyām bodhinyāsebhyaḥ
Ablativebodhinyāsāt bodhinyāsābhyām bodhinyāsebhyaḥ
Genitivebodhinyāsasya bodhinyāsayoḥ bodhinyāsānām
Locativebodhinyāse bodhinyāsayoḥ bodhinyāseṣu

Compound bodhinyāsa -

Adverb -bodhinyāsam -bodhinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria