Declension table of ?bodhinmanasā

Deva

FeminineSingularDualPlural
Nominativebodhinmanasā bodhinmanase bodhinmanasāḥ
Vocativebodhinmanase bodhinmanase bodhinmanasāḥ
Accusativebodhinmanasām bodhinmanase bodhinmanasāḥ
Instrumentalbodhinmanasayā bodhinmanasābhyām bodhinmanasābhiḥ
Dativebodhinmanasāyai bodhinmanasābhyām bodhinmanasābhyaḥ
Ablativebodhinmanasāyāḥ bodhinmanasābhyām bodhinmanasābhyaḥ
Genitivebodhinmanasāyāḥ bodhinmanasayoḥ bodhinmanasānām
Locativebodhinmanasāyām bodhinmanasayoḥ bodhinmanasāsu

Adverb -bodhinmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria