Declension table of ?bodhidruma

Deva

MasculineSingularDualPlural
Nominativebodhidrumaḥ bodhidrumau bodhidrumāḥ
Vocativebodhidruma bodhidrumau bodhidrumāḥ
Accusativebodhidrumam bodhidrumau bodhidrumān
Instrumentalbodhidrumeṇa bodhidrumābhyām bodhidrumaiḥ bodhidrumebhiḥ
Dativebodhidrumāya bodhidrumābhyām bodhidrumebhyaḥ
Ablativebodhidrumāt bodhidrumābhyām bodhidrumebhyaḥ
Genitivebodhidrumasya bodhidrumayoḥ bodhidrumāṇām
Locativebodhidrume bodhidrumayoḥ bodhidrumeṣu

Compound bodhidruma -

Adverb -bodhidrumam -bodhidrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria