Declension table of ?bodhicittotpādanaśāstra

Deva

NeuterSingularDualPlural
Nominativebodhicittotpādanaśāstram bodhicittotpādanaśāstre bodhicittotpādanaśāstrāṇi
Vocativebodhicittotpādanaśāstra bodhicittotpādanaśāstre bodhicittotpādanaśāstrāṇi
Accusativebodhicittotpādanaśāstram bodhicittotpādanaśāstre bodhicittotpādanaśāstrāṇi
Instrumentalbodhicittotpādanaśāstreṇa bodhicittotpādanaśāstrābhyām bodhicittotpādanaśāstraiḥ
Dativebodhicittotpādanaśāstrāya bodhicittotpādanaśāstrābhyām bodhicittotpādanaśāstrebhyaḥ
Ablativebodhicittotpādanaśāstrāt bodhicittotpādanaśāstrābhyām bodhicittotpādanaśāstrebhyaḥ
Genitivebodhicittotpādanaśāstrasya bodhicittotpādanaśāstrayoḥ bodhicittotpādanaśāstrāṇām
Locativebodhicittotpādanaśāstre bodhicittotpādanaśāstrayoḥ bodhicittotpādanaśāstreṣu

Compound bodhicittotpādanaśāstra -

Adverb -bodhicittotpādanaśāstram -bodhicittotpādanaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria