Declension table of ?bodhicittavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebodhicittavivaraṇam bodhicittavivaraṇe bodhicittavivaraṇāni
Vocativebodhicittavivaraṇa bodhicittavivaraṇe bodhicittavivaraṇāni
Accusativebodhicittavivaraṇam bodhicittavivaraṇe bodhicittavivaraṇāni
Instrumentalbodhicittavivaraṇena bodhicittavivaraṇābhyām bodhicittavivaraṇaiḥ
Dativebodhicittavivaraṇāya bodhicittavivaraṇābhyām bodhicittavivaraṇebhyaḥ
Ablativebodhicittavivaraṇāt bodhicittavivaraṇābhyām bodhicittavivaraṇebhyaḥ
Genitivebodhicittavivaraṇasya bodhicittavivaraṇayoḥ bodhicittavivaraṇānām
Locativebodhicittavivaraṇe bodhicittavivaraṇayoḥ bodhicittavivaraṇeṣu

Compound bodhicittavivaraṇa -

Adverb -bodhicittavivaraṇam -bodhicittavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria