Declension table of ?bodhavilāsa

Deva

MasculineSingularDualPlural
Nominativebodhavilāsaḥ bodhavilāsau bodhavilāsāḥ
Vocativebodhavilāsa bodhavilāsau bodhavilāsāḥ
Accusativebodhavilāsam bodhavilāsau bodhavilāsān
Instrumentalbodhavilāsena bodhavilāsābhyām bodhavilāsaiḥ bodhavilāsebhiḥ
Dativebodhavilāsāya bodhavilāsābhyām bodhavilāsebhyaḥ
Ablativebodhavilāsāt bodhavilāsābhyām bodhavilāsebhyaḥ
Genitivebodhavilāsasya bodhavilāsayoḥ bodhavilāsānām
Locativebodhavilāse bodhavilāsayoḥ bodhavilāseṣu

Compound bodhavilāsa -

Adverb -bodhavilāsam -bodhavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria