Declension table of ?bodhavatī

Deva

FeminineSingularDualPlural
Nominativebodhavatī bodhavatyau bodhavatyaḥ
Vocativebodhavati bodhavatyau bodhavatyaḥ
Accusativebodhavatīm bodhavatyau bodhavatīḥ
Instrumentalbodhavatyā bodhavatībhyām bodhavatībhiḥ
Dativebodhavatyai bodhavatībhyām bodhavatībhyaḥ
Ablativebodhavatyāḥ bodhavatībhyām bodhavatībhyaḥ
Genitivebodhavatyāḥ bodhavatyoḥ bodhavatīnām
Locativebodhavatyām bodhavatyoḥ bodhavatīṣu

Compound bodhavati - bodhavatī -

Adverb -bodhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria