Declension table of bodhapañcadaśikā

Deva

FeminineSingularDualPlural
Nominativebodhapañcadaśikā bodhapañcadaśike bodhapañcadaśikāḥ
Vocativebodhapañcadaśike bodhapañcadaśike bodhapañcadaśikāḥ
Accusativebodhapañcadaśikām bodhapañcadaśike bodhapañcadaśikāḥ
Instrumentalbodhapañcadaśikayā bodhapañcadaśikābhyām bodhapañcadaśikābhiḥ
Dativebodhapañcadaśikāyai bodhapañcadaśikābhyām bodhapañcadaśikābhyaḥ
Ablativebodhapañcadaśikāyāḥ bodhapañcadaśikābhyām bodhapañcadaśikābhyaḥ
Genitivebodhapañcadaśikāyāḥ bodhapañcadaśikayoḥ bodhapañcadaśikānām
Locativebodhapañcadaśikāyām bodhapañcadaśikayoḥ bodhapañcadaśikāsu

Adverb -bodhapañcadaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria