Declension table of ?bodhanīya

Deva

NeuterSingularDualPlural
Nominativebodhanīyam bodhanīye bodhanīyāni
Vocativebodhanīya bodhanīye bodhanīyāni
Accusativebodhanīyam bodhanīye bodhanīyāni
Instrumentalbodhanīyena bodhanīyābhyām bodhanīyaiḥ
Dativebodhanīyāya bodhanīyābhyām bodhanīyebhyaḥ
Ablativebodhanīyāt bodhanīyābhyām bodhanīyebhyaḥ
Genitivebodhanīyasya bodhanīyayoḥ bodhanīyānām
Locativebodhanīye bodhanīyayoḥ bodhanīyeṣu

Compound bodhanīya -

Adverb -bodhanīyam -bodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria