Declension table of ?bodhanīya

Deva

MasculineSingularDualPlural
Nominativebodhanīyaḥ bodhanīyau bodhanīyāḥ
Vocativebodhanīya bodhanīyau bodhanīyāḥ
Accusativebodhanīyam bodhanīyau bodhanīyān
Instrumentalbodhanīyena bodhanīyābhyām bodhanīyaiḥ bodhanīyebhiḥ
Dativebodhanīyāya bodhanīyābhyām bodhanīyebhyaḥ
Ablativebodhanīyāt bodhanīyābhyām bodhanīyebhyaḥ
Genitivebodhanīyasya bodhanīyayoḥ bodhanīyānām
Locativebodhanīye bodhanīyayoḥ bodhanīyeṣu

Compound bodhanīya -

Adverb -bodhanīyam -bodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria