Declension table of ?bodhakatva

Deva

NeuterSingularDualPlural
Nominativebodhakatvam bodhakatve bodhakatvāni
Vocativebodhakatva bodhakatve bodhakatvāni
Accusativebodhakatvam bodhakatve bodhakatvāni
Instrumentalbodhakatvena bodhakatvābhyām bodhakatvaiḥ
Dativebodhakatvāya bodhakatvābhyām bodhakatvebhyaḥ
Ablativebodhakatvāt bodhakatvābhyām bodhakatvebhyaḥ
Genitivebodhakatvasya bodhakatvayoḥ bodhakatvānām
Locativebodhakatve bodhakatvayoḥ bodhakatveṣu

Compound bodhakatva -

Adverb -bodhakatvam -bodhakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria