Declension table of ?bodhakara

Deva

NeuterSingularDualPlural
Nominativebodhakaram bodhakare bodhakarāṇi
Vocativebodhakara bodhakare bodhakarāṇi
Accusativebodhakaram bodhakare bodhakarāṇi
Instrumentalbodhakareṇa bodhakarābhyām bodhakaraiḥ
Dativebodhakarāya bodhakarābhyām bodhakarebhyaḥ
Ablativebodhakarāt bodhakarābhyām bodhakarebhyaḥ
Genitivebodhakarasya bodhakarayoḥ bodhakarāṇām
Locativebodhakare bodhakarayoḥ bodhakareṣu

Compound bodhakara -

Adverb -bodhakaram -bodhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria