Declension table of ?bodhaikasiddhi

Deva

FeminineSingularDualPlural
Nominativebodhaikasiddhiḥ bodhaikasiddhī bodhaikasiddhayaḥ
Vocativebodhaikasiddhe bodhaikasiddhī bodhaikasiddhayaḥ
Accusativebodhaikasiddhim bodhaikasiddhī bodhaikasiddhīḥ
Instrumentalbodhaikasiddhyā bodhaikasiddhibhyām bodhaikasiddhibhiḥ
Dativebodhaikasiddhyai bodhaikasiddhaye bodhaikasiddhibhyām bodhaikasiddhibhyaḥ
Ablativebodhaikasiddhyāḥ bodhaikasiddheḥ bodhaikasiddhibhyām bodhaikasiddhibhyaḥ
Genitivebodhaikasiddhyāḥ bodhaikasiddheḥ bodhaikasiddhyoḥ bodhaikasiddhīnām
Locativebodhaikasiddhyām bodhaikasiddhau bodhaikasiddhyoḥ bodhaikasiddhiṣu

Compound bodhaikasiddhi -

Adverb -bodhaikasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria