Declension table of ?bodhagamya

Deva

NeuterSingularDualPlural
Nominativebodhagamyam bodhagamye bodhagamyāni
Vocativebodhagamya bodhagamye bodhagamyāni
Accusativebodhagamyam bodhagamye bodhagamyāni
Instrumentalbodhagamyena bodhagamyābhyām bodhagamyaiḥ
Dativebodhagamyāya bodhagamyābhyām bodhagamyebhyaḥ
Ablativebodhagamyāt bodhagamyābhyām bodhagamyebhyaḥ
Genitivebodhagamyasya bodhagamyayoḥ bodhagamyānām
Locativebodhagamye bodhagamyayoḥ bodhagamyeṣu

Compound bodhagamya -

Adverb -bodhagamyam -bodhagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria