Declension table of ?bodhagamya

Deva

MasculineSingularDualPlural
Nominativebodhagamyaḥ bodhagamyau bodhagamyāḥ
Vocativebodhagamya bodhagamyau bodhagamyāḥ
Accusativebodhagamyam bodhagamyau bodhagamyān
Instrumentalbodhagamyena bodhagamyābhyām bodhagamyaiḥ bodhagamyebhiḥ
Dativebodhagamyāya bodhagamyābhyām bodhagamyebhyaḥ
Ablativebodhagamyāt bodhagamyābhyām bodhagamyebhyaḥ
Genitivebodhagamyasya bodhagamyayoḥ bodhagamyānām
Locativebodhagamye bodhagamyayoḥ bodhagamyeṣu

Compound bodhagamya -

Adverb -bodhagamyam -bodhagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria