Declension table of ?bodhadhiṣaṇa

Deva

MasculineSingularDualPlural
Nominativebodhadhiṣaṇaḥ bodhadhiṣaṇau bodhadhiṣaṇāḥ
Vocativebodhadhiṣaṇa bodhadhiṣaṇau bodhadhiṣaṇāḥ
Accusativebodhadhiṣaṇam bodhadhiṣaṇau bodhadhiṣaṇān
Instrumentalbodhadhiṣaṇena bodhadhiṣaṇābhyām bodhadhiṣaṇaiḥ bodhadhiṣaṇebhiḥ
Dativebodhadhiṣaṇāya bodhadhiṣaṇābhyām bodhadhiṣaṇebhyaḥ
Ablativebodhadhiṣaṇāt bodhadhiṣaṇābhyām bodhadhiṣaṇebhyaḥ
Genitivebodhadhiṣaṇasya bodhadhiṣaṇayoḥ bodhadhiṣaṇānām
Locativebodhadhiṣaṇe bodhadhiṣaṇayoḥ bodhadhiṣaṇeṣu

Compound bodhadhiṣaṇa -

Adverb -bodhadhiṣaṇam -bodhadhiṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria