Declension table of ?bodhāyanīyagṛhyamālā

Deva

FeminineSingularDualPlural
Nominativebodhāyanīyagṛhyamālā bodhāyanīyagṛhyamāle bodhāyanīyagṛhyamālāḥ
Vocativebodhāyanīyagṛhyamāle bodhāyanīyagṛhyamāle bodhāyanīyagṛhyamālāḥ
Accusativebodhāyanīyagṛhyamālām bodhāyanīyagṛhyamāle bodhāyanīyagṛhyamālāḥ
Instrumentalbodhāyanīyagṛhyamālayā bodhāyanīyagṛhyamālābhyām bodhāyanīyagṛhyamālābhiḥ
Dativebodhāyanīyagṛhyamālāyai bodhāyanīyagṛhyamālābhyām bodhāyanīyagṛhyamālābhyaḥ
Ablativebodhāyanīyagṛhyamālāyāḥ bodhāyanīyagṛhyamālābhyām bodhāyanīyagṛhyamālābhyaḥ
Genitivebodhāyanīyagṛhyamālāyāḥ bodhāyanīyagṛhyamālayoḥ bodhāyanīyagṛhyamālānām
Locativebodhāyanīyagṛhyamālāyām bodhāyanīyagṛhyamālayoḥ bodhāyanīyagṛhyamālāsu

Adverb -bodhāyanīyagṛhyamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria