Declension table of ?bodhāyanīya

Deva

NeuterSingularDualPlural
Nominativebodhāyanīyam bodhāyanīye bodhāyanīyāni
Vocativebodhāyanīya bodhāyanīye bodhāyanīyāni
Accusativebodhāyanīyam bodhāyanīye bodhāyanīyāni
Instrumentalbodhāyanīyena bodhāyanīyābhyām bodhāyanīyaiḥ
Dativebodhāyanīyāya bodhāyanīyābhyām bodhāyanīyebhyaḥ
Ablativebodhāyanīyāt bodhāyanīyābhyām bodhāyanīyebhyaḥ
Genitivebodhāyanīyasya bodhāyanīyayoḥ bodhāyanīyānām
Locativebodhāyanīye bodhāyanīyayoḥ bodhāyanīyeṣu

Compound bodhāyanīya -

Adverb -bodhāyanīyam -bodhāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria