Declension table of ?bodhāyanaśrauta

Deva

NeuterSingularDualPlural
Nominativebodhāyanaśrautam bodhāyanaśraute bodhāyanaśrautāni
Vocativebodhāyanaśrauta bodhāyanaśraute bodhāyanaśrautāni
Accusativebodhāyanaśrautam bodhāyanaśraute bodhāyanaśrautāni
Instrumentalbodhāyanaśrautena bodhāyanaśrautābhyām bodhāyanaśrautaiḥ
Dativebodhāyanaśrautāya bodhāyanaśrautābhyām bodhāyanaśrautebhyaḥ
Ablativebodhāyanaśrautāt bodhāyanaśrautābhyām bodhāyanaśrautebhyaḥ
Genitivebodhāyanaśrautasya bodhāyanaśrautayoḥ bodhāyanaśrautānām
Locativebodhāyanaśraute bodhāyanaśrautayoḥ bodhāyanaśrauteṣu

Compound bodhāyanaśrauta -

Adverb -bodhāyanaśrautam -bodhāyanaśrautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria