Declension table of ?bodhāyanasūtra

Deva

NeuterSingularDualPlural
Nominativebodhāyanasūtram bodhāyanasūtre bodhāyanasūtrāṇi
Vocativebodhāyanasūtra bodhāyanasūtre bodhāyanasūtrāṇi
Accusativebodhāyanasūtram bodhāyanasūtre bodhāyanasūtrāṇi
Instrumentalbodhāyanasūtreṇa bodhāyanasūtrābhyām bodhāyanasūtraiḥ
Dativebodhāyanasūtrāya bodhāyanasūtrābhyām bodhāyanasūtrebhyaḥ
Ablativebodhāyanasūtrāt bodhāyanasūtrābhyām bodhāyanasūtrebhyaḥ
Genitivebodhāyanasūtrasya bodhāyanasūtrayoḥ bodhāyanasūtrāṇām
Locativebodhāyanasūtre bodhāyanasūtrayoḥ bodhāyanasūtreṣu

Compound bodhāyanasūtra -

Adverb -bodhāyanasūtram -bodhāyanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria