Declension table of ?bodhāyanakalpavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebodhāyanakalpavivaraṇam bodhāyanakalpavivaraṇe bodhāyanakalpavivaraṇāni
Vocativebodhāyanakalpavivaraṇa bodhāyanakalpavivaraṇe bodhāyanakalpavivaraṇāni
Accusativebodhāyanakalpavivaraṇam bodhāyanakalpavivaraṇe bodhāyanakalpavivaraṇāni
Instrumentalbodhāyanakalpavivaraṇena bodhāyanakalpavivaraṇābhyām bodhāyanakalpavivaraṇaiḥ
Dativebodhāyanakalpavivaraṇāya bodhāyanakalpavivaraṇābhyām bodhāyanakalpavivaraṇebhyaḥ
Ablativebodhāyanakalpavivaraṇāt bodhāyanakalpavivaraṇābhyām bodhāyanakalpavivaraṇebhyaḥ
Genitivebodhāyanakalpavivaraṇasya bodhāyanakalpavivaraṇayoḥ bodhāyanakalpavivaraṇānām
Locativebodhāyanakalpavivaraṇe bodhāyanakalpavivaraṇayoḥ bodhāyanakalpavivaraṇeṣu

Compound bodhāyanakalpavivaraṇa -

Adverb -bodhāyanakalpavivaraṇam -bodhāyanakalpavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria