Declension table of bodhāyana

Deva

MasculineSingularDualPlural
Nominativebodhāyanaḥ bodhāyanau bodhāyanāḥ
Vocativebodhāyana bodhāyanau bodhāyanāḥ
Accusativebodhāyanam bodhāyanau bodhāyanān
Instrumentalbodhāyanena bodhāyanābhyām bodhāyanaiḥ bodhāyanebhiḥ
Dativebodhāyanāya bodhāyanābhyām bodhāyanebhyaḥ
Ablativebodhāyanāt bodhāyanābhyām bodhāyanebhyaḥ
Genitivebodhāyanasya bodhāyanayoḥ bodhāyanānām
Locativebodhāyane bodhāyanayoḥ bodhāyaneṣu

Compound bodhāyana -

Adverb -bodhāyanam -bodhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria