Declension table of ?bodhānandaghana

Deva

MasculineSingularDualPlural
Nominativebodhānandaghanaḥ bodhānandaghanau bodhānandaghanāḥ
Vocativebodhānandaghana bodhānandaghanau bodhānandaghanāḥ
Accusativebodhānandaghanam bodhānandaghanau bodhānandaghanān
Instrumentalbodhānandaghanena bodhānandaghanābhyām bodhānandaghanaiḥ bodhānandaghanebhiḥ
Dativebodhānandaghanāya bodhānandaghanābhyām bodhānandaghanebhyaḥ
Ablativebodhānandaghanāt bodhānandaghanābhyām bodhānandaghanebhyaḥ
Genitivebodhānandaghanasya bodhānandaghanayoḥ bodhānandaghanānām
Locativebodhānandaghane bodhānandaghanayoḥ bodhānandaghaneṣu

Compound bodhānandaghana -

Adverb -bodhānandaghanam -bodhānandaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria