Declension table of ?bodhāna

Deva

MasculineSingularDualPlural
Nominativebodhānaḥ bodhānau bodhānāḥ
Vocativebodhāna bodhānau bodhānāḥ
Accusativebodhānam bodhānau bodhānān
Instrumentalbodhānena bodhānābhyām bodhānaiḥ bodhānebhiḥ
Dativebodhānāya bodhānābhyām bodhānebhyaḥ
Ablativebodhānāt bodhānābhyām bodhānebhyaḥ
Genitivebodhānasya bodhānayoḥ bodhānānām
Locativebodhāne bodhānayoḥ bodhāneṣu

Compound bodhāna -

Adverb -bodhānam -bodhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria