Declension table of ?boddhṛtva

Deva

NeuterSingularDualPlural
Nominativeboddhṛtvam boddhṛtve boddhṛtvāni
Vocativeboddhṛtva boddhṛtve boddhṛtvāni
Accusativeboddhṛtvam boddhṛtve boddhṛtvāni
Instrumentalboddhṛtvena boddhṛtvābhyām boddhṛtvaiḥ
Dativeboddhṛtvāya boddhṛtvābhyām boddhṛtvebhyaḥ
Ablativeboddhṛtvāt boddhṛtvābhyām boddhṛtvebhyaḥ
Genitiveboddhṛtvasya boddhṛtvayoḥ boddhṛtvānām
Locativeboddhṛtve boddhṛtvayoḥ boddhṛtveṣu

Compound boddhṛtva -

Adverb -boddhṛtvam -boddhṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria