Declension table of ?biśāyaka

Deva

MasculineSingularDualPlural
Nominativebiśāyakaḥ biśāyakau biśāyakāḥ
Vocativebiśāyaka biśāyakau biśāyakāḥ
Accusativebiśāyakam biśāyakau biśāyakān
Instrumentalbiśāyakena biśāyakābhyām biśāyakaiḥ biśāyakebhiḥ
Dativebiśāyakāya biśāyakābhyām biśāyakebhyaḥ
Ablativebiśāyakāt biśāyakābhyām biśāyakebhyaḥ
Genitivebiśāyakasya biśāyakayoḥ biśāyakānām
Locativebiśāyake biśāyakayoḥ biśāyakeṣu

Compound biśāyaka -

Adverb -biśāyakam -biśāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria