Declension table of ?bisatantu

Deva

MasculineSingularDualPlural
Nominativebisatantuḥ bisatantū bisatantavaḥ
Vocativebisatanto bisatantū bisatantavaḥ
Accusativebisatantum bisatantū bisatantūn
Instrumentalbisatantunā bisatantubhyām bisatantubhiḥ
Dativebisatantave bisatantubhyām bisatantubhyaḥ
Ablativebisatantoḥ bisatantubhyām bisatantubhyaḥ
Genitivebisatantoḥ bisatantvoḥ bisatantūnām
Locativebisatantau bisatantvoḥ bisatantuṣu

Compound bisatantu -

Adverb -bisatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria