Declension table of ?bisamṛṇala

Deva

NeuterSingularDualPlural
Nominativebisamṛṇalam bisamṛṇale bisamṛṇalāni
Vocativebisamṛṇala bisamṛṇale bisamṛṇalāni
Accusativebisamṛṇalam bisamṛṇale bisamṛṇalāni
Instrumentalbisamṛṇalena bisamṛṇalābhyām bisamṛṇalaiḥ
Dativebisamṛṇalāya bisamṛṇalābhyām bisamṛṇalebhyaḥ
Ablativebisamṛṇalāt bisamṛṇalābhyām bisamṛṇalebhyaḥ
Genitivebisamṛṇalasya bisamṛṇalayoḥ bisamṛṇalānām
Locativebisamṛṇale bisamṛṇalayoḥ bisamṛṇaleṣu

Compound bisamṛṇala -

Adverb -bisamṛṇalam -bisamṛṇalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria