Declension table of ?bisakaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativebisakaṇṭhikā bisakaṇṭhike bisakaṇṭhikāḥ
Vocativebisakaṇṭhike bisakaṇṭhike bisakaṇṭhikāḥ
Accusativebisakaṇṭhikām bisakaṇṭhike bisakaṇṭhikāḥ
Instrumentalbisakaṇṭhikayā bisakaṇṭhikābhyām bisakaṇṭhikābhiḥ
Dativebisakaṇṭhikāyai bisakaṇṭhikābhyām bisakaṇṭhikābhyaḥ
Ablativebisakaṇṭhikāyāḥ bisakaṇṭhikābhyām bisakaṇṭhikābhyaḥ
Genitivebisakaṇṭhikāyāḥ bisakaṇṭhikayoḥ bisakaṇṭhikānām
Locativebisakaṇṭhikāyām bisakaṇṭhikayoḥ bisakaṇṭhikāsu

Adverb -bisakaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria