Declension table of ?bisābharaṇa

Deva

NeuterSingularDualPlural
Nominativebisābharaṇam bisābharaṇe bisābharaṇāni
Vocativebisābharaṇa bisābharaṇe bisābharaṇāni
Accusativebisābharaṇam bisābharaṇe bisābharaṇāni
Instrumentalbisābharaṇena bisābharaṇābhyām bisābharaṇaiḥ
Dativebisābharaṇāya bisābharaṇābhyām bisābharaṇebhyaḥ
Ablativebisābharaṇāt bisābharaṇābhyām bisābharaṇebhyaḥ
Genitivebisābharaṇasya bisābharaṇayoḥ bisābharaṇānām
Locativebisābharaṇe bisābharaṇayoḥ bisābharaṇeṣu

Compound bisābharaṇa -

Adverb -bisābharaṇam -bisābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria