Declension table of ?binduśarman

Deva

MasculineSingularDualPlural
Nominativebinduśarmā binduśarmāṇau binduśarmāṇaḥ
Vocativebinduśarman binduśarmāṇau binduśarmāṇaḥ
Accusativebinduśarmāṇam binduśarmāṇau binduśarmaṇaḥ
Instrumentalbinduśarmaṇā binduśarmabhyām binduśarmabhiḥ
Dativebinduśarmaṇe binduśarmabhyām binduśarmabhyaḥ
Ablativebinduśarmaṇaḥ binduśarmabhyām binduśarmabhyaḥ
Genitivebinduśarmaṇaḥ binduśarmaṇoḥ binduśarmaṇām
Locativebinduśarmaṇi binduśarmaṇoḥ binduśarmasu

Compound binduśarma -

Adverb -binduśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria