Declension table of ?bindupratiṣṭhāmayī

Deva

FeminineSingularDualPlural
Nominativebindupratiṣṭhāmayī bindupratiṣṭhāmayyau bindupratiṣṭhāmayyaḥ
Vocativebindupratiṣṭhāmayi bindupratiṣṭhāmayyau bindupratiṣṭhāmayyaḥ
Accusativebindupratiṣṭhāmayīm bindupratiṣṭhāmayyau bindupratiṣṭhāmayīḥ
Instrumentalbindupratiṣṭhāmayyā bindupratiṣṭhāmayībhyām bindupratiṣṭhāmayībhiḥ
Dativebindupratiṣṭhāmayyai bindupratiṣṭhāmayībhyām bindupratiṣṭhāmayībhyaḥ
Ablativebindupratiṣṭhāmayyāḥ bindupratiṣṭhāmayībhyām bindupratiṣṭhāmayībhyaḥ
Genitivebindupratiṣṭhāmayyāḥ bindupratiṣṭhāmayyoḥ bindupratiṣṭhāmayīnām
Locativebindupratiṣṭhāmayyām bindupratiṣṭhāmayyoḥ bindupratiṣṭhāmayīṣu

Compound bindupratiṣṭhāmayi - bindupratiṣṭhāmayī -

Adverb -bindupratiṣṭhāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria