Declension table of ?bindupratiṣṭhāmaya

Deva

NeuterSingularDualPlural
Nominativebindupratiṣṭhāmayam bindupratiṣṭhāmaye bindupratiṣṭhāmayāni
Vocativebindupratiṣṭhāmaya bindupratiṣṭhāmaye bindupratiṣṭhāmayāni
Accusativebindupratiṣṭhāmayam bindupratiṣṭhāmaye bindupratiṣṭhāmayāni
Instrumentalbindupratiṣṭhāmayena bindupratiṣṭhāmayābhyām bindupratiṣṭhāmayaiḥ
Dativebindupratiṣṭhāmayāya bindupratiṣṭhāmayābhyām bindupratiṣṭhāmayebhyaḥ
Ablativebindupratiṣṭhāmayāt bindupratiṣṭhāmayābhyām bindupratiṣṭhāmayebhyaḥ
Genitivebindupratiṣṭhāmayasya bindupratiṣṭhāmayayoḥ bindupratiṣṭhāmayānām
Locativebindupratiṣṭhāmaye bindupratiṣṭhāmayayoḥ bindupratiṣṭhāmayeṣu

Compound bindupratiṣṭhāmaya -

Adverb -bindupratiṣṭhāmayam -bindupratiṣṭhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria