Declension table of ?bindunātha

Deva

MasculineSingularDualPlural
Nominativebindunāthaḥ bindunāthau bindunāthāḥ
Vocativebindunātha bindunāthau bindunāthāḥ
Accusativebindunātham bindunāthau bindunāthān
Instrumentalbindunāthena bindunāthābhyām bindunāthaiḥ bindunāthebhiḥ
Dativebindunāthāya bindunāthābhyām bindunāthebhyaḥ
Ablativebindunāthāt bindunāthābhyām bindunāthebhyaḥ
Genitivebindunāthasya bindunāthayoḥ bindunāthānām
Locativebindunāthe bindunāthayoḥ bindunātheṣu

Compound bindunātha -

Adverb -bindunātham -bindunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria