Declension table of ?bindumādhava

Deva

MasculineSingularDualPlural
Nominativebindumādhavaḥ bindumādhavau bindumādhavāḥ
Vocativebindumādhava bindumādhavau bindumādhavāḥ
Accusativebindumādhavam bindumādhavau bindumādhavān
Instrumentalbindumādhavena bindumādhavābhyām bindumādhavaiḥ bindumādhavebhiḥ
Dativebindumādhavāya bindumādhavābhyām bindumādhavebhyaḥ
Ablativebindumādhavāt bindumādhavābhyām bindumādhavebhyaḥ
Genitivebindumādhavasya bindumādhavayoḥ bindumādhavānām
Locativebindumādhave bindumādhavayoḥ bindumādhaveṣu

Compound bindumādhava -

Adverb -bindumādhavam -bindumādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria